How to count in Sanskrit up to 100 and more | संस्कृत में गिनती

Learn Counting in Sanskrit

Welcome to our exploration of the fascinating world of counting numbers in Sanskrit! 

Let’s learn how to count numbers from 1 to 100 and beyond in Sanskrit. 

Do note that in Sanskrit, we have three different words for numbers 1, 2, 3, and 4 depending on the gender of the word used with the number. For 5 onwards, the same word is used in all genders.

हम 1 से 100 तक की गिनती संस्कृत में सीखेंगे। साथ में 100 से आगे की संख्या संस्कृत में कैसे बनाते हैं, वह भी सीखेंगे।

संस्कृत में 1, 2, 3 और 4 के लिये तीनों लिंगों में अलग रूप होते हैं। 5 के बाद की संख्याओं के लिए तीनों लिंगों में एक ही रूप होता है।

उदाहरण:-

एकः बालकः क्रीडति। एका बालिका विद्यालयं गच्छति। एकं फलं नष्टम् अस्ति।

द्वौ बालकौ धावतः। द्वे बालिके पठतः। मह्यं द्वे पत्रे आगते।

संख्यावाचकशब्दाः (1 to 100)

First, let’s see what numbers 1 to 50 are called in Sanskrit. 

NumberSanskrit 
1एकः, एका, एकम् पुल्लिँग, स्त्रीलिंग, नपुंसकलिंग
2द्वौ, द्वे, द्वे
3त्रयः, तिस्रः, त्रीणि
4चत्वारः, चतस्रः, चत्वारि 
5पञ्च  
6षट्  
7सप्त  
8अष्ट/अष्टौ 
9नव  
10दश  
11एकादश  
12द्वादश  
13त्रयोदश  
14चतुर्दश 
15पञ्चदश  
16षोडश  
17सप्तदश  
18अष्टादश  
19नवदश/एकोनविंशतिः/ऊनविंशतिः  
20विंशतिः  
21एकविंशतिः 
22द्वाविंशतिः 
23त्रयोविंशतिः 
24चतुर्विंशतिः 
25पञ्चविंशतिः 
26षड्विंशतिः 
27सप्तविंशतिः 
28अष्टाविंशतिः 
29नवविंशतिः/एकोनत्रिंशत्  
30त्रिंशत्  
31एकत्रिंशत्  
32द्वात्रिंशत्  
33त्रयस्त्रिंशत्   
34चतुस्त्रिन्शत्  
35पञ्चत्रिंशत्  
36षट्त्रिंशत्  
37सप्तत्रिंशत्  
38अष्टात्रिंशत्  
39नवत्रिंशत्/एकोनचत्वारिंशत् 
40चत्वारिंशत् 
41एकचत्वारिंशत्    
42द्विचत्वारिंशत्    
43त्रिचत्वारिंशत्/त्रयश्चत्वारिंशत्   
44चतुश्चत्वारिंशत् 
45पञ्चचत्वारिंशत्    
46षट्चत्वारिंशत्    
47सप्तचत्वारिंशत्    
48अष्टचत्वारिंशत्/अष्टाचत्वारिंशत्    
49नवचत्वारिंशत्/एकोनपञ्चाशत्  
50पञ्चाशत् 

Now we will see numbers 51 to 100 in Sanskrit.

NumberSanskrit
51एकपञ्चाशत्
52द्विपञ्चाशत्/द्वापञ्चाशत्
53त्रिपञ्चाशत्/त्रयःपञ्चाशत्
54चतुःपञ्चाशत्
55पञ्चपञ्चाशत्
56षट्पञ्चाशत्
57सप्तपञ्चाशत्
58अष्टपञ्चाशत्/अष्टापञ्चाशत्
59नवपञ्चाशत्/एकोनषष्टिः 
60षष्टिः
61एकषष्टिः
62द्विषष्टिः/द्वाषष्टिः
63त्रिषष्टिः/त्रयष्षष्टिः 
64चतुष्षष्टिः
65पञ्चषष्टिः
66षट्षष्टिः
67सप्तषष्टिः
68अष्टषष्टिः/अष्टाषष्टिः
69नवषष्टिः/एकोनसप्ततिः 
70सप्ततिः
71एकसप्ततिः
72द्विसप्ततिः/द्वासप्ततिः
73त्रिसप्ततिः/त्रयस्सप्ततिः
74चतुस्सप्ततिः
75पञ्चसप्ततिः
76षट्सप्ततिः
77सप्तसप्ततिः
78अष्टसप्ततिः/अष्टासप्ततिः
79नवसप्ततिः/एकोनाशीतिः 
80अशीतिः
81एकाशीतिः 
82द्वयशीतिः     
83 त्र्यशीतिः 
84चतुरशीतिः 
85पन्चाशीतिः 
86षडशीतिः
87सप्ताशीतिः
88अष्टाशीतिः
89नवाशीतिः/एकोननवतिः 
90नवतिः
91एकनवतिः
92द्विनवतिः/द्वानवतिः
93त्रिनवतिः/त्रयोनवतिः
94चतुर्नवतिः 
95पञ्चनवतिः
96षण्णवतिः 
97सप्तनवतिः
98अष्टनवतिः/अष्टानवतिः
99नवनवतिः/एकोनशतम् 
100शतम्  

संख्यावाचकशब्दाः (100 से आगे की संख्या)

101 – एकाधिकं शतम्

102 – द्वयधिकं शतम्

200 – द्विशती, शतद्वयम्

300 – त्रिशती, शतत्रयम्

400 – चतुःशती

500 – पञ्चशती

600 – षट्शती

700 – सप्तशती  

1 हजार – सहस्रम्

10 हजार – अयुतम्

1 लाख – लक्षम्

10 लाख – नियुतम्, प्रयुतम्

1 करोड़ – कोटिः

10 करोड़ – दश कोटिः

1 अरब – अर्बुदम्

पूरणवाचकशब्दाः (क्रम संख्या - Sequence Number/Ordinal numerals)

क्रम संख्या

पुल्लिङ्ग

स्त्रीलिङ्ग

नपुंसकलिङ्ग

संख्या (for reference)

1st/पहला

प्रथमः  

प्रथमा

प्रथमम्

एकम्

2nd/दूसरा

द्वितीयः

द्वितीया

द्वितीयम्

द्वे

3rd/तीसरा

तृतीयः

तृतीया

तृतीयम्

त्रीणि

4th/चौथा

चतुर्थः

चतुर्थी

चतुर्थम्

चत्वारि

5th/पाँचवां

पञ्चमः

पञ्चमी

पञ्चमम्

पञ्च

6th/छठा

षष्ठः

षष्ठी

षष्ठम्

षट्

7th/सातवां

सप्तमः

सप्तमी

सप्तमम्

सप्त

8th/आठवां

अष्टमः

अष्टमी

अष्टमम्

अष्ट

9th/नवां

नवमः

नवमी

नवमम्

नव

10th/दसवां

दशमः

दशमी

दशमम्

दश

11th

एकादशः

एकादशी

एकादशम्

एकादश

12th

द्वादशः

द्वादशी

द्वादशम्

द्वादश

13th

त्रयोदशः

त्रयोदशी

त्रयोदशम्

त्रयोदश

14th

चतुर्दशः

चतुर्दशी

चतुर्दशम्

चतुर्दश

15th

पञ्चदशः

पञ्चदशी

पञ्चदशम्

पञ्चदश

16th

षोडशः

षोडशी

षोडशम्

षोडश

17th

सप्तदशः

सप्तदशी

सप्तदशम् 

सप्तदश

18th

अष्टादशः

अष्टादशी

अष्टादशम्

अष्टादश

19th

नवदशः

नवदशी

नवदशम्

नवदश

20th

विंशतितमः

विंशतितमी

विंशतितमम्

विंशतिः

21st

एकविंशतितमः

एकविंशतितमी

एकविंशतितमम्

एकविंशतिः

30th

त्रिंशत्तमः

त्रिंशत्तमी

त्रिंशत्तमम् 

त्रिंशत्

40th

चत्वारिंशत्तमः

चत्वारिंशत्तमी

चत्वारिंशत्तमम्

चत्वारिंशत्

92nd

द्विनवतितमः

द्विनवतितमी

द्विनवतितमम्

द्विनवतिः

100th

शततमः

शततमी

शततमम्

शतम्

स्मरन्तु: विंशतिः (बीस) के बाद वाली संख्याओं के पूरणवाचक शब्दों को बनाने के लिए संख्यावाचक शब्द के बाद तमः, तमी, तमम् ये शब्द जोड़ने होते हैं।

Some Frequently Asked Questions and their Answers:-

Q1: Do the numbers change the forms as per vibhakti in Sanskrit?

A: Yes, the numbers 1 to 19 decline as per vibhaktis. However, the numbers 20 to 99 are always in stree linga (feminine gender) and they don’t decline as per vibhakti.

Q2:  Do the numbers change the forms as per linga (gender) in Sanskrit?

A: Yes, the numbers 1, 2, 3 and 4 change the forms as per linga (gender) in Sanskrit. However, the numbers 5 and above have the same form in three lingas (genders).

Q3. How do you write 1000 in Sanskrit?

Ans. In Sanskrit, 1000 is written as ” सहस्रम्” (sahasram).

Q4. How do you count up to 10000 in Sanskrit?

Ans. Counting up to 10000 in Sanskrit involves using place values and combining terms. For example:

   – 1000: सहस्रम् (sahasram)

   – 2000: द्विसहस्रम् (dvisahasram)

   – 5000: पञ्चसहस्रम् (pañcasahasram)

   – 10000: दशसहस्रम् (daśasahasram)

Q5. What is Ten thousand (10000) called in Sanskrit?

A: दशसहस्रम् / अयुतम् (daśasahasram / ayutam)

Q6: What is One lakh (100000) called in Sanskrit?

A: लक्षम् (lakṣam)

Q7: What is Ten lakhs or One million (1000000) called in Sanskrit?

A: नियुतम् / प्रयुतम् (niyutam / prayutam)

Q8: What is One Crore or Ten million (10000000) called in Sanskrit?

A: कोटिः (koṭiḥ)

Q9: What is Ten Crores or Hundred million (100000000) called in Sanskrit?

A: दश कोटिः (daśa koṭiḥ)

Q10: What is One Arab (100 Crores) or One billion (1000000000) called in Sanskrit?

A: अर्बुदम् (arbudam)

One thought on “How to count in Sanskrit up to 100 and more | संस्कृत में गिनती

Leave a Reply

Your email address will not be published. Required fields are marked *