1 min
0
Cows praised in Agni Purana | अग्निपुराण में गोमहिमा
(अग्निपुराण २९२/१-६) गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः॥ (भगवान् धन्वन्तरि आचार्य सुश्रुत से कहते हैं…
For Sanskrit & Sanskriti Lovers